54

पुरीनगरस्य जगन्नाथरथयात्रायाः सन्दर्भे प्रश्नमञ्जरी।

पुरीनगर्याः जगन्नाथरथयात्रा विश्वप्रसिद्धा। जूनमासस्य सप्तविंशतिदिनाङ्के एषा यात्रा सम्पद्यते। पुरी नगरी भारतीयतीर्थस्थलेषु अतीव पुरातना। अत्र प्रश्नमञ्जर्यां द्वादशप्रश्नेषु द्वादशानां विविधविषयाणाम् उल्लेखः वर्तते। पुरीनगरी कियती प्राचीना? यात्रा कियती दीर्घा? देवताः यात्रायां कुत्र गच्छन्ति? मराठाजनानां पुरीनगर्याश्च कः सम्बन्धः? इत्यादयः।
पञ्च भाग्यशालिनः विवेकः देवरायः इत्यस्य Bhagavadgita for millennials इति पुस्तकं प्राप्येरन्।

पुरीक्षेत्रं नानाप्रकारैः तीर्थस्थलं परन्तु केषु न गण्यते।

पुर्यां जगन्नाथमन्दिरपरिसरे बहूनि मन्दिराणि सन्ति। परिसरेऽस्मिन् कति मन्दिराणि सन्ति?

यथा सोमनाथः तथा पुरीनगरी अपि कतिवारं आक्रान्ता लुण्ठिता च।

मराठाः अरुणस्तम्भम् आनाय्य पुरीमन्दिरे स्थापितवन्तः । एषः स्तम्भः कुतः आनीतः आसीत् ?

पुरी मन्दिरे स्थितः आनन्दबजारः किं निर्दिशति ?

अनवसरः इति रथयात्रापूर्वः पञ्चदशदिवसावधिः । अस्मिन् समये देवाः किं कुर्वन्ति ?

अष्टतः एकोनविंशति वर्षाणां कालावधौ कदापि एकदा नवकलेवरः इति विधिः अनुष्ठीयते। कः एषः विधिः।

रथाः काष्ठेन निर्मिताः। नूतनरथनिर्माणात् पूर्वं कति वर्षपर्यंतं प्राचीनाः रथाः प्रयुज्यन्ते?

रथयात्रा कति दिनानि चलति?

गुण्डीचामन्दिरं रथयात्रायाः गन्तव्यस्थानम्। गुण्डीचा का आसीत्?

पूर्वं कञ्चित्कालपर्यन्तं रथानां गणौ प्रयुञ्जाते स्म। किमर्थम्?

चेरा पहारा नाम रथयात्रायाम् एकः महत्वपूर्णः विधिः अस्ति। किं भवति अस्मिन्?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In