प्रतिसंवत्सरं रथनिर्माणं भवति। रथनिर्माणम् अक्षयतृतीयादिवसे आरभते। प्रत्येकं रथस्य एकम् अभिधानमस्ति। जगन्नाथस्य रथस्य नाम नन्दीघोषः, बलभद्रस्य तलध्वजः, सुभद्रायाः च दर्पदलनः इति नामधेयमस्ति। रथयात्रानन्तरं रथस्य चक्राणां सङ्घोषणविक्रयः भवति। अनेकानि वसतिगृहाणि प्रदर्शनार्थं तान् क्रीणन्ति। अवशिष्टं काष्ठं महानसे प्रसादपचनार्थं युज्यते।
चित्रे सुदर्शनपटनाइकवर्यस्य अक्षयतृतीयादिवसस्य रथनिर्माणस्य आरम्भं दर्शयत् सिकताशिल्पं दृश्यते।
स्रोतः – सूर्य सारथी रॉय, सङ्गम् टॉक्स् व्याख्यानम्
प्रतिसंवत्सरं रथनिर्माणं भवति। रथनिर्माणम् अक्षयतृतीयादिवसे आरभते। प्रत्येकं रथस्य एकम् अभिधानमस्ति। जगन्नाथस्य रथस्य नाम नन्दीघोषः, बलभद्रस्य तलध्वजः, सुभद्रायाः च दर्पदलनः इति नामधेयमस्ति। रथयात्रानन्तरं रथस्य चक्राणां सङ्घोषणविक्रयः भवति। अनेकानि वसतिगृहाणि प्रदर्शनार्थं तान् क्रीणन्ति। अवशिष्टं काष्ठं महानसे प्रसादपचनार्थं युज्यते।
चित्रे सुदर्शनपटनाइकवर्यस्य अक्षयतृतीयादिवसस्य रथनिर्माणस्य आरम्भं दर्शयत् सिकताशिल्पं दृश्यते।
स्रोतः – सूर्य सारथी रॉय, सङ्गम् टॉक्स् व्याख्यानम्