20

परमवीरचक्रप्रश्नोत्तरम्

युद्धं वीरयोद्धृभिः जीयते। योजनां तु प्रथमप्रहारपर्यन्तमेव कर्तुं शक्यते। कार्गिलयुद्धम् उत्तमम् उदाहरणमस्ति प्रतिकूलताविरुद्धं शूरतायाः। अद्य कार्गिलदिवसे वयं भवतां सम्मुखं परमवीरचक्रविजेतॄणां कथाः प्रस्तुमः। केवलं २१ जनाः एव स्वतन्त्रतानन्तरं प्राप्तवन्तः तेष्वपि केवलं ७ एव जीविताः आसन् तत् स्वीकर्तुं ।

कः प्रथमः कः कनिष्ठतमः कः आकाशे एव दिवङ्गतः कः अन्यस्मै न दिवङ्गतः कश्च अन्यस्यै भूम्यै दिवङ्गतः। जानीहि वीरहृदयाणां विषये अस्यां १२प्रश्नात्मक्यां प्रश्नमञ्जर्याम्।

इयं प्रश्नमञ्जरी lan Cardozo इत्यस्य “Param Vir, Our Heroes in Battle,” इतीदं पुस्तकम् आधारिता अस्ति।

प्रथमं परमवीरचक्रं १९४७ तमे वर्षे काश्मीरयुद्धे Major सोमनाथाय महत्त्वपूर्णस्थानस्य आतङ्कवादिभ्यः रक्षणाय दत्तम्। किं तत् तेन रक्षितं स्थानम्।

कार्गिलयुद्धे Captain विक्रम बत्रा इत्येषः महत्वपूर्णशृङ्गात् अरिनाशानन्तरं स्वप्रसिद्धोक्त्या जनानां प्रियः जातः। ततः केषाञ्चन दिनानन्तरम् अपरस्मिन् युद्धे सः दिवङ्गतः। का तस्य सा प्रसिद्धोक्तिः।

क्रिस्तपूर्वं द्वितीयशताब्द्याः सङ्गमसाहित्ये वीराणां स्मरणाय स्मारकविग्रहाः (Hero stones) सन्ति। तेषां नाम किम्।

पञ्च वीरपुरुषाः ये भारतस्य प्रथमे युद्धे पाकिस्तानने सह १९४७ तमेव वर्षे अयुध्यन्त ते तदा परमवीरचक्रेण न सम्मानिताः। अनन्तरं तत्कृतम्। परमवीरचक्रं प्रदातुम् उद्घोषणा कदा कृता।

परम वीरचक्रस्य स्विस्-सम्बन्धः अस्ति । क: अयम्‌?

परमवीरचक्रे ऋग्वेदस्य अस्त्रस्य प्रतिमा उत्कीर्णा अस्ति। अस्य अस्त्रस्य नाम किम्?

निर्मल जितसिंह सेखोन् परमवीरचक्रेण पुरस्कृतः अभवत्। तस्य शौर्यं कुत्र अभूत्?

Grenadier योगेन्द्रसिंह यादवः कारगिलयुद्धे परमवीरचक्रेण पुरस्कृतः। सः कस्मिन् क्षेत्रे युद्धं कृतवान् यत् कार्गिलयुद्धस्य पर्यायनाम जातम् अस्ति?

१९६१तमे वर्षे दिसम्बर मासे पञ्चमे दिने केप्टन गुर्बचन सिंह सलरिया इत्येषः परमवीरचक्रेणविभूषितः अन्ताराष्ट्रिये संस्थाने शौर्यप्रदर्शनार्थम्। किमेतत् संस्थानम्।

आपरेशन मेघदूत इति सफलस्य गुह्यस्य अविरतयुध्यमानसमरस्य एकस्य प्रारम्भोऽभवत्। नायब सुबेदार बाणसिहः एतस्मिन् युद्धे परमवीरचक्रेण सम्मानितः। एतत् कुत्र वर्तते।

एषः परमवीरचक्रप्रणीतः वीरः अपरस्मिन् देशे युद्धं कृत्वा वीरगतिं प्राप्नोत्। सः कुत्र युद्धं चकार।

मेजर् इति पदधारकः शैतानसिंहनामकेन वीरेण एकस्य निर्जनस्थम्भस्य रक्षणार्थं अन्तिमं सङ्ग्रामं निनाय। शताधिकचतुर्दशसैनिकाः तस्मिन् युद्धेऽमृषत। एषः युद्धः कुत्राभूत्।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In