भारतीयसंस्कृत्यां सदा शौर्यस्य सम्मानं क्रियते। प्राचीनकालेऽपि एकं सुन्दरं स्थानं सैनिकेभ्यः दीयते ये युद्धे शूरतां वीरतां च प्रदर्शितवन्तः। अस्य सन्दर्भः कौटिल्यस्य अर्थशास्त्रे वराहमिहिरस्य बृहत्संहितायां रघुवंशे च गुप्तराजवंशकाले प्राप्यते।
पुरा विरक्कल् इति सामान्याः आसन् तमिळ्प्रदेशे आन्ध्रप्रदेशे कर्नाटकराज्ये च। प्रारम्भिकानि विरक्कल् अथवा नाडुकल् इति तमिळ्प्रदेशस्य थेन्नीनामके जनपदे प्राप्यन्ते। इदं क्रिस्तपूर्वं द्वितीयायाः चतुर्थ्याः वा अस्ति। एतत् एकम् अव्यवस्थितं पाषाणखण्डं भवति तलिळ् भषाया उत्कीर्णम्। एतत् तेषां स्मरणात भवति ये पाल्यपशोः पुनःप्रापणाय जाते युद्धे दिवङ्गताः। पाल्यपशोः चौर्यं प्रतिग्रहणं च पुरा सामान्यमासीत्।
द्वे भिन्नपदे अपि स्तः चौर्यं कर्तुं तथा प्रतिप्रापणाय यत् युद्धं भवति ताभ्याम्।
स्रोतः – Nadukarkal, Bulletin of the Department of Museums, Chennai.
भारतीयसंस्कृत्यां सदा शौर्यस्य सम्मानं क्रियते। प्राचीनकालेऽपि एकं सुन्दरं स्थानं सैनिकेभ्यः दीयते ये युद्धे शूरतां वीरतां च प्रदर्शितवन्तः। अस्य सन्दर्भः कौटिल्यस्य अर्थशास्त्रे वराहमिहिरस्य बृहत्संहितायां रघुवंशे च गुप्तराजवंशकाले प्राप्यते।
पुरा विरक्कल् इति सामान्याः आसन् तमिळ्प्रदेशे आन्ध्रप्रदेशे कर्नाटकराज्ये च। प्रारम्भिकानि विरक्कल् अथवा नाडुकल् इति तमिळ्प्रदेशस्य थेन्नीनामके जनपदे प्राप्यन्ते। इदं क्रिस्तपूर्वं द्वितीयायाः चतुर्थ्याः वा अस्ति। एतत् एकम् अव्यवस्थितं पाषाणखण्डं भवति तलिळ् भषाया उत्कीर्णम्। एतत् तेषां स्मरणात भवति ये पाल्यपशोः पुनःप्रापणाय जाते युद्धे दिवङ्गताः। पाल्यपशोः चौर्यं प्रतिग्रहणं च पुरा सामान्यमासीत्।
द्वे भिन्नपदे अपि स्तः चौर्यं कर्तुं तथा प्रतिप्रापणाय यत् युद्धं भवति ताभ्याम्।
स्रोतः – Nadukarkal, Bulletin of the Department of Museums, Chennai.