आङ्गल समाज सुधारिका Annie Besant (१८४७-१९३३) समाजवादस्य, जन्मनियन्त्रणस्य, श्रमिकसङ्घवादस्य, महिलानां अधिकारस्य च प्रबलतया समर्थनं कृतवती। सा धर्मशास्त्रीयसमाजेन सह सम्बद्धा आसीत्, सा च Theosophical Society इत्यस्य स्थापनां कृतवती, भारतीयराष्ट्रीय Congress इत्यस्य अध्यक्षा च आसीत्। अनुवादद्वयेन, व्याख्यानावली द्वयेन च गीतायाः विश्लेषणं कृतवती। सा गीतायाः गुप्त सन्देशानाम् स्वस्य अनावरणप्र्यत्ने Christian धर्मशास्त्रस्य पदानाम् उपयोगं कृतवती।
Besant योगशास्त्र: न विशिष्टदार्शनिक-धार्मिकपरम्परारूपेण (यथा शास्त्रीयरूपेण व्यवह्रियते) अपितु आध्यात्मिकविकासस्य सार्वत्रिकपद्धत्या प्रस्तुतं करोति। गीता इत्युक्ते “योगशास्त्र: यस्य अर्थः दिव्यनियमेन सह सामञ्जस्यं, दिव्यजीवनेन सह एकत्वं, उच्चतमात्मना सह सामञ्जस्यम्” इति। कुरुक्षेत्रं “आत्मन: युद्धक्षेत्रं”, अर्जुन: हतात्मा, कृष्ण: च “आत्मनः प्रतीक:” इति । पूर्वपश्चिमयोः मनुष्यानाम् लक्ष्यं समानं किन्तु उपागमन-मार्ग: भिन्न: अस्ति। एतादृशानां सर्वेषां “आकांक्षिणां आत्मानां” कृते गीता शिक्षा अस्ति।
स्रोत:
Angelika Malinar, ‘ The Great Unveiling : Annie Besant and the Bhagvad Gita’, University of Zurich
आङ्गल समाज सुधारिका Annie Besant (१८४७-१९३३) समाजवादस्य, जन्मनियन्त्रणस्य, श्रमिकसङ्घवादस्य, महिलानां अधिकारस्य च प्रबलतया समर्थनं कृतवती। सा धर्मशास्त्रीयसमाजेन सह सम्बद्धा आसीत्, सा च Theosophical Society इत्यस्य स्थापनां कृतवती, भारतीयराष्ट्रीय Congress इत्यस्य अध्यक्षा च आसीत्। अनुवादद्वयेन, व्याख्यानावली द्वयेन च गीतायाः विश्लेषणं कृतवती। सा गीतायाः गुप्त सन्देशानाम् स्वस्य अनावरणप्र्यत्ने Christian धर्मशास्त्रस्य पदानाम् उपयोगं कृतवती।
Besant योगशास्त्र: न विशिष्टदार्शनिक-धार्मिकपरम्परारूपेण (यथा शास्त्रीयरूपेण व्यवह्रियते) अपितु आध्यात्मिकविकासस्य सार्वत्रिकपद्धत्या प्रस्तुतं करोति। गीता इत्युक्ते “योगशास्त्र: यस्य अर्थः दिव्यनियमेन सह सामञ्जस्यं, दिव्यजीवनेन सह एकत्वं, उच्चतमात्मना सह सामञ्जस्यम्” इति। कुरुक्षेत्रं “आत्मन: युद्धक्षेत्रं”, अर्जुन: हतात्मा, कृष्ण: च “आत्मनः प्रतीक:” इति । पूर्वपश्चिमयोः मनुष्यानाम् लक्ष्यं समानं किन्तु उपागमन-मार्ग: भिन्न: अस्ति। एतादृशानां सर्वेषां “आकांक्षिणां आत्मानां” कृते गीता शिक्षा अस्ति।
स्रोत:
Angelika Malinar, ‘ The Great Unveiling : Annie Besant and the Bhagvad Gita’, University of Zurich