50

जन्माष्टमीदिने प्रश्नमञ्जरी

अस्मिन् २०२५ तमे आङ्ग्लवर्षे श्रीकृष्णजन्माष्टमी
अगस्तमासस्य षोडशदिनाङ्के आचरिष्यते। भारतीयस्वतन्त्रतादिवसः तु अस्मिन्नेव मासे
पञ्चदशदिनाङ्के प्रतिवर्षमनुष्ठीयते। उचितमेवैतत् यदनुक्रमेण द्वावपि उत्सवौ
सम्भवन्तौ। एकेन धर्मस्य अपरेण सभ्यतायाः पुनर्जन्म प्रदर्श्यते।
भारतस्य स्वतन्त्रतासङ्ग्रामः श्रीकृष्णेन तस्य गीतया च अत्यन्तं प्रेरितः।
अधुना पश्यामः कथं श्रीकृष्णस्योपदेशाः अस्माकं
स्वतन्त्रतासङ्ग्रामस्याग्रगण्यान् प्रैरयन्।
स्वतन्त्रतादिनस्य शुभाशयाः।
श्रीकृष्णजन्माष्टम्याः शुभेच्छाः।

सः अस्माकं राष्ट्रगीतस्य लेखकः। कृष्णचरित्रमपि तेन लिखितम्। सः महान् रचयिता कः।

कारागृहे श्रीकृष्णस्य दर्शनं प्राप्य तस्य आङ्ग्लशासनविरोधकात् भारतस्य आध्यात्मिकाचार्यरूपेण परिवर्तनमभूत्। कः सः गुरुः।

श्रीकृष्णः युद्धक्षेत्रे भगवद्गीतामुपादिक्षत्। महात्मा गान्धी महाभारतयुद्धं स्वस्य अहिंसातत्त्वेन सह योजयित्वा कथमवर्णयत्।

भारतस्य अन्तिमः गवर्नर् जनरल् रामायणम् महाभारतम् च आधारितानि सरलानि लोकप्रियाणि च पुस्तकानि लिलेख । छात्राणां उपयोगाय भगवद्गीता विषये अपि एकं पुस्तकम् अलिख्यत । सः कः ?

कः जननेता, महान् संस्कृतज्ञः, गणपतिभक्तः च स्वमातृभाषायां मराठीभाषायां गीतायाः गभीरं व्याख्यानमलेखीत्?

हैन्दवेतरजनेषु गीतायाः विषये संशयनिवारणार्थं लाला लाजपतरायः कस्यां भाषायां गीतायाः विषये स्वस्य टीकामलिखत्?

हसरत मोहानी मोलाना इति नाम्ना ख्यातः अयं कृष्णभक्तः आसीत् का प्रसिद्धा उक्तिः तेन साकं सम्बन्धिता अस्ति।

स्वतन्त्रतान्दोलने अयं महोदयः समाजवादस्य दृढः पक्षधरः आसीत्। यद्यपि अयं निरीश्वरवादी आसीत् तथापि उक्तवान् यत् रामः कृष्णः शिवश्च भारतस्य प्रमुखाः त्रयः स्वप्नाः विचाराः सन्ति इति। कः अयम्।

विवेकानन्दः निरीक्षितवान् यत् यदि गीता विलोमम् उच्यते तागी इति तदा तत् मनुष्यजीवनस्य प्रमुखम् अर्थं प्रति नयति। सः कम् अर्थं प्रति निर्दशति स्म।

गीतायाः प्रतिलिपिं वहन् मृत्युदण्डस्य सम्मुखं गतः १८ वर्षीयः क्रान्तिकारी कः आसीत् ?

आक्सफोर्डविश्वविद्यालये Spalding प्राध्यापक कः आसीत् यः गीतायाः विषये सैद्धान्तिकरूपेण एकं प्रभावशालिनम् भाष्यं लिखितवान् ?

आङ्ग्लजन्मनि भारतीयस्वशासनस्य पक्षधरः कः आसीत् यः गीतायाम् अनावरणकरणीय: गुप्तसन्देशः अस्ति इति मन्यते स्म ?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In