१८ तम शतकात् मुत्तुस्वामी दीक्षितरः कर्नाटकगायनस्य त्रिरत्नेषु त्रिमूर्तिषु वा एकः आसीत्। तस्य “षोडश गणपति क्रितिस” षोडश गणपतिदेवतान् समर्पितः । एताः देवताः तमिलनाडूमध्ये तस्य जन्मस्थलस्य तिरुवरूरस्य मन्दिरस्य अन्ते परितः च वर्तन्ते। १६ कृतिषु एका, वटपीगणपतिं प्रशंसति। पुराणकथाः सूचयन्ति यत् सः एतां देवतायाः प्रशंसायां गीतवान्। एषा देवता तत्र पल्लवैः वटपीतः (बदामी) आनीता यदा तैः ७तमे शतके चालुक्याः पराजिताः। परं इतिहासकाराः निश्चयेन वक्तुं न शक्नुवन्ति अनेके च सूचयन्ति यत् एषा देवता चोला इत्यस्य योगदानम् अस्ति। तत् गानं तस्मिन्नेव स्थाने अन्यसमानदेवतायाः स्तुत्यामपि गीतम्। यः कोपि इतिहासः, रचना अतीव सुन्दरमस्ति। प्रथमाः कानिचित् पंक्तयः सन्ति,” अहं वटपीतः गणपतिं प्रशंसामि। गजमुखः वरदाता अस्ति यस्य पादौ भूतैः अन्यैः च पूजितौ। एषः जीवितानां ब्रह्माण्डस्य, चेतनानां च आधारः। भावरहितं एनं योगिनः नमन्ति। जगत्निर्माता, विघ्नहर्ता। मुनिना पूजितः कुम्भजातः (अगस्त्य)”।
स्रोतः – अॅमी कॅटलिन्, “वटपी गणपतिम्”
१८ तम शतकात् मुत्तुस्वामी दीक्षितरः कर्नाटकगायनस्य त्रिरत्नेषु त्रिमूर्तिषु वा एकः आसीत्। तस्य “षोडश गणपति क्रितिस” षोडश गणपतिदेवतान् समर्पितः । एताः देवताः तमिलनाडूमध्ये तस्य जन्मस्थलस्य तिरुवरूरस्य मन्दिरस्य अन्ते परितः च वर्तन्ते। १६ कृतिषु एका, वटपीगणपतिं प्रशंसति। पुराणकथाः सूचयन्ति यत् सः एतां देवतायाः प्रशंसायां गीतवान्। एषा देवता तत्र पल्लवैः वटपीतः (बदामी) आनीता यदा तैः ७तमे शतके चालुक्याः पराजिताः। परं इतिहासकाराः निश्चयेन वक्तुं न शक्नुवन्ति अनेके च सूचयन्ति यत् एषा देवता चोला इत्यस्य योगदानम् अस्ति। तत् गानं तस्मिन्नेव स्थाने अन्यसमानदेवतायाः स्तुत्यामपि गीतम्। यः कोपि इतिहासः, रचना अतीव सुन्दरमस्ति। प्रथमाः कानिचित् पंक्तयः सन्ति,” अहं वटपीतः गणपतिं प्रशंसामि। गजमुखः वरदाता अस्ति यस्य पादौ भूतैः अन्यैः च पूजितौ। एषः जीवितानां ब्रह्माण्डस्य, चेतनानां च आधारः। भावरहितं एनं योगिनः नमन्ति। जगत्निर्माता, विघ्नहर्ता। मुनिना पूजितः कुम्भजातः (अगस्त्य)”।
स्रोतः – अॅमी कॅटलिन्, “वटपी गणपतिम्”