71

बलिवामनयोः विषये प्रश्नमालिका

ओणमिति केरलप्रान्तस्य प्रख्यातं पर्व जनसामान्यैश्च वैभवेन आचर्यते। अस्य मूलं वामनावतारस्य कथायां दृश्यते। शस्त्रं विना धर्मस्थापनमिति वामनावतारस्य विशेषता। अतीव पुरातनः प्रसिद्धश्चायमवतारः। महाभारते महाभाष्ये केषुचन बौद्धग्रन्थेष्वपि अस्य अवतारस्य उल्लेखः प्राप्यते।

बलेः पूर्वजः कः। कृष्णस्य बलेश्च कः संबन्धः। एतादृशैः द्वादशभिः प्रश्नैः अस्यां प्रश्नमालिकायां वामनस्य बलेः च विषये स्वारस्यांशाः उद्घाट्यन्ते।

इयं प्रश्नमालिका वामनपुराणमाश्रिता।

पञ्चभिः भाग्यवद्भिः स्पर्धकैः Bibek Debroy इत्यनेन लिखितं Bhagavad Gita इति पुस्तकं प्राप्येत।

बलेः पूर्वजः कः ?

कस्मिन् ग्रन्थे वामनावतारस्य बीजं दृश्यते।

बलिः असुरः इति जानन्नपि कः तस्य राज्यं प्राविशत् ?

वामनः काश्यपऋषेः अदितेः च पुत्ररूपेण अजायत | तयोः अन्यः सन्तानः कः ?

बलिगुरुः तं विष्णवे किमपि न अर्पयेदिति उपादिदेश । सः गुरुः कः?

वामनं किं अर्पयितुं शक्नोमि इति पृष्टे बलेः भावः कः आसीत्।

यस्मिन् रूपे वामनः स्वस्य त्रीणि विशालानि पदानि स्थापयति स्म तस्य नाम किम् ।

तृतीयपदं स्थापयितुं स्थानं याचते सति वामनेन सह सम्भाषणं कुर्वन् बलिपुत्रः बाणः किं वदति?

विष्णुः सर्वं ब्रह्माण्डं त्रिपदं परिमितं कृत्वा बलिं किं वरं ददाति ।

वामनावतारे कुरुक्षेत्रं महत्त्वपूर्णं स्थानम् अस्ति । तत्र का घटना अभवत् ?

बलेः उत्सवः एकस्य प्रमुखस्य भारतीयमहोत्सवस्य अनन्तरमेव भवति । अयं मुख्योत्सवः कः ?

बौद्धपरम्परायां बलि-कथा अपि कथ्यते, यस्मिन् सः ज्ञानी भविष्यति इति कथ्यते । अस्मिन् बौद्धपरम्परायां बलि: कथं वर्णितः ?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In