69

कृष्णनरकासुरयोः प्रश्नोत्तरी

दीपावली एकः उत्सवः यस्य उत्सवस्य अनेके प्रकाराः वर्तन्ते । रामो लक्ष्मीः काली कृष्णश्च सर्वे दीपावलीपर्वणा संबंधिताः। एतेषु नरकासुरस्य उपरि कृष्णस्य विजयः दक्षिणभारते पश्चिमभारते च नरकचतुर्दशी इति नाम्ना आचर्यते । एषा घटना कुत्र बभूव ? नरकासुरस्य मातापितरौ कौ आस्ताम् ? तस्य राज्यं कुत्र आसीत् ? कया महिलया नरकासुरः हतः ?
अस्माकं महाकाव्येषु पुराणेषु च नरकासुरस्य कथा वर्णीता। अस्मिन् प्रश्नोत्तरे वयं एताः कथाः संविभजामः। gaatha.com इत्यस्मात् स्वीकृते चित्रे कृष्णस्य नरकासुरस्य च उत्कृष्टं चर्मचित्रं दृश्यते । पञ्च भाग्यशालिनः प्रतिभागिनः अमी गणत्रस्य रामायण अनरेवेल्ड् इति पुस्तकं जेतारः। दीपावल्याः हार्दाः शुभकामनाः !

नरकासुरः सुप्रसिद्धमातृपितृभ्यां जातः । तौ कौ ?

नरकासुरस्य राज्यं प्राग्ज्योतिषपुरम् आसीत् । किम् आधुनिकराज्यं तस्य अनुरूपं भवति ?

यदा नरकासुरः तस्य मातुः कुण्डलानि अपाहरत् इन्द्रः कृष्णस्य साहाय्यं अयाचत । इन्द्रस्य माता का?

नरकासुरेण सह युद्धे गरुडस्य का भूमिका आसीत् ?

केषुचित् लोकप्रियकथासु एका स्त्री नरकासुरं जघान । सा का ?

कृष्णस्य एकं नाम नरकासुरस्य पञ्चशिरः सेनापतिं हत्वा उत्सवं अकरोत् । किम् तत् ?

कृष्णः नरकासुरस्य कारागारात् कति स्त्रियः अमुञ्चत ।

नरकासुरकथा रामायणे अपि दृश्यते। तत्र नरकासुरं कः हन्ति ?

कालिकापुराणानुसारं विष्णुः नरकासुरं कस्याः देव्याः भक्तः भवतु इति अवोचत् ?

महाभारतयुद्धे को महान् कौरवयोद्धा नरकासुरपुत्रः इति कथ्यते?

नरकासुरं पराजय्य सत्यभामा कृष्णश्च कथं उपारमतः इति कः दक्षिणभारतीयदीपावलीसंस्कारः प्रतिकृतिं करोति?

दीपावल्यां नरकप्रतिमादाहस्य विशिष्टा प्रथा कस्मिन् राज्ये अस्ति ?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In