युद्धदेवस्य कार्तिकेयस्य जन्म संस्कृतसाहित्ये काव्यत्वेन स्वीकृतमस्ति टीकाकारैः। कालिदासोऽपि तारकासुरस्य वधं कर्तुं जातस्य कार्तिकेयस्य कुमारस्य स्कन्दस्य जन्मनः पौराणिकीं कथामेव कथयति। कालिदासेन इयं कथा महाकाव्यत्वेन लिखिता। कालिदासस्य कथाकथनशैली अत्युत्तमा वर्तते यथा देवी पार्वती शिवं प्राप्तुं तपः करोति शिवः कामदेवं दहति तृतीयेन अक्षिणा यदा कामदेवः शिवस्य मनसि कामभावनां जागरयितुं चेष्टते तथा तदा कामदेवपत्नी विलपति पत्युः मरणेन।
कालिदासः उमास्थितिं शब्दैः सुन्दरतया अचित्रयत् अत्र प्रदर्शितं चित्रं केरलप्रदेशस्य भित्तिचित्रमस्ति मणिकण्णन् पुडक्कल वर्यविरचितं कुमारसम्भवं च व्यक्तिकरोति।
स्रोतः KS Ramaswami Sastri, ‘Kalidasa: His Period, Personality & Poetry’
युद्धदेवस्य कार्तिकेयस्य जन्म संस्कृतसाहित्ये काव्यत्वेन स्वीकृतमस्ति टीकाकारैः। कालिदासोऽपि तारकासुरस्य वधं कर्तुं जातस्य कार्तिकेयस्य कुमारस्य स्कन्दस्य जन्मनः पौराणिकीं कथामेव कथयति। कालिदासेन इयं कथा महाकाव्यत्वेन लिखिता। कालिदासस्य कथाकथनशैली अत्युत्तमा वर्तते यथा देवी पार्वती शिवं प्राप्तुं तपः करोति शिवः कामदेवं दहति तृतीयेन अक्षिणा यदा कामदेवः शिवस्य मनसि कामभावनां जागरयितुं चेष्टते तथा तदा कामदेवपत्नी विलपति पत्युः मरणेन।
कालिदासः उमास्थितिं शब्दैः सुन्दरतया अचित्रयत् अत्र प्रदर्शितं चित्रं केरलप्रदेशस्य भित्तिचित्रमस्ति मणिकण्णन् पुडक्कल वर्यविरचितं कुमारसम्भवं च व्यक्तिकरोति।
स्रोतः KS Ramaswami Sastri, ‘Kalidasa: His Period, Personality & Poetry’