213

विजयनगरम् – विस्मृतं साम्राज्यम्

“१४ शताब्द्यां दिल्लीसुल्तानैः नष्टानां प्राचीनदक्षिणराज्यानां भस्मसु विजयनगरम् उत्थितम् । विजयनगरसाम्राज्यस्य निर्माणं हरिहर:-बुक्क: भ्रातृभ्यां च तयोः सङ्गम-भ्रातृभिः अभवत्, ये पूर्वं काकतीय-कम्पिली-राज्ययोः सेवां कृतवन्तः । साम्राज्यं दक्षिणे शताब्दद्वयं यावत् आधिपत्यं कृत्वा स्वसंस्कृतेः गहनरूपेण आकारं दत्तवान्तौ ।
बाबरः १६ शताब्द्याः भारतस्य २ मूर्तिपूजकराजानाम् वर्णनं करोति -महाराणासङ्गः ,विजयनगरस्य प्रसिद्धः राजा च, ययोः विषये सः कथयति यत् तौ “क्षेत्रे सेनायाश्च बृहत्तरौ आस्ताम् ” इति । यद्यपि कर्णाटक: एकमात्रस्वामित्वं दातुं न शक्नोति तथापि साम्राज्यस्य राजधानी हम्पी तत्रैव अस्ति ।
कर्णाटकदिने ‘A Forgotten Empire’ इत्यस्य केचन रहस्यानि विमोचयामः, यथा विजयनगरस्य वर्णनम् इतिहासकारेण रोबर्ट् -सूवेल् इत्यनेन कृतम् अस्ति ।
अस्यां प्रश्नोत्तर्याम् IIT कानपुरे सङ्कगणकविज्ञाने भारतीयज्ञानप्रणाल्यां च डॉक्टरेट् पदवीं प्राप्य इतिहासानुरक्ता युवती, श्रीनिधिः योगदानं दत्तवती ।विजयनगर-उत्साहिनः कतिपयाः अधिकाः बोनस-प्रश्नाः अपि प्रयतितुं शक्नुवन्ति।”जयनगर-उत्साहिनां कतिपयान् अधिकानि बोनस-प्रश्नानि अपि प्रयतितुं शक्नुवन्ति।

शङ्कराचार्येण स्थापितस्य एकस्य मठस्य प्रमुखः विजयनगरराज्यस्य स्थापनां प्रेरितवान् । कः एषः मठः ?

कर्णाटकसङ्गीतस्य कस्य महान् समर्थकस्य विजयनगरसाम्राज्यस्य आश्रयः आसीत् ?

विजयनगरास्थानस्य एकः विद्वान् स्वभाष्येण वेदानां पुनरुत्थानम् अकरोत् । कः एषः ?

विजयनगरनृपाः भारतस्य प्रसिद्धं देवीमन्दिरं मुक्तवन्तः, गङ्गादेव्याः कवितायाः विषयः एषः एव आसीत्। इदं मन्दिरं कुत्र अस्ति ?

विजयनगरराज्यम् वर्तमानदक्षिणभारतस्य विशालक्षेत्रे प्रसृतमासीत्। कृष्णदेवरायः, विख्यातः राजा ,बहुभाषाप्रवीणः आसीत्। सः कस्यां भाषायां तस्य “अमुक्तमाल्यद” इति महाकाव्यम् अरचयत्?

विजयनगरमिव, कस्मिन् (पूर्वं)दक्षिणज्ये राज्यचिह्नं वराहः आसीत्?

विजयनगरस्य सर्वे राजादेशा: कस्य देवस्य नाम्ना हस्ताक्षरिता: आसन् ?

अवशिष्टे विजयविठ्ठलमन्दिरे स्थितः प्रसिद्धः पाषाणरथः लौकिकतया कस्मिन् चिह्ने आकृतम्?

विजयनगर साम्राज्यस्य एकं वैभवपूर्वकम् उत्सवम् अद्यापि मैसूरु राज्ये आचर्यते।तस्य उत्सवस्य नाम किम् ?

१५३७ तमे वर्षे विजयनगरस्य चक्रवर्ती अच्युतदेवराय: १२ ग्रामाणाम् अनुदानं कृतवान् यत् अग्रे बेड्गलूरु इति अभवत् । क: एतत् अनुदानं स्वीकृतवान् ?

ईस्ट् इण्डिया कम्पन्या: प्रथमभूभागस्य स्वामित्वं यत् आसीत्, तत् विजयनगरसाम्राज्येन अनुदानरूपेण दत्तम् । एष: भूभाग: प्रमुखनगररूपेण विकासम् अकरोत् । एतत् नगरं किम् ?

कस्य आक्रमणं विजयनगर साम्राज्याय मृत्यु- कण्ठनम् अभवत् ?

Special additional lucky draw for Sanskrit language quiz – 3 books (In Sanskrit) as free gift for lucky participants. Please share you details to enter lucky draw.

Privacy Policy and Terms of Service

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In