106

भारतराज्ञः प्रश्नावली

गणेशः प्रियतमदेवेषु एकः। महाराष्ट्रे एषः विशेषरूपेण पूज्यते। विनायकचतुर्थ्यां मुम्बईवासिनः स्वाधिनिवेशे गणेशमूर्तिं स्थापयन्ति। ते तं तेषाम् अधिनिवेशस्य राजा इति कथयन्ति यथा “अंधेर्याः राजा” इति।परं त्रिवेन्द्रम्, सिक्किम्, मुम्बई, त्रिपुरा, माउंट आबू वा इत्येतेषु भारतीय सर्वप्रदेशेषु गणपतिः आराध्यते। सः वस्तुतः भारतस्य राजा। भारते सर्वत्र गणेश: क़थं पूज्यते इति ज्ञातुम् एतस्य अवक्षेपकस्य १२ प्रश्नानाम् उत्तराणि दातुं प्रयतन्ताम्। “गणपति बाप्पा मोरया “ इति गानं कथम् प्रारभ्यत? जैनजनाः गणेशं कथं पूजयन्ति? गणपतिः अन्यानां पर्वाणां भागः कथम् अस्ति। कस्मिन् पुराणे उपनिशदेन सह गणेशस्य संबंधः प्रस्तुतः? पञ्च भाग्यवंतः उत्तरदातारः चित्रेन स्पष्टीकृतं ” Ganesha, The Auspicious, the Beginning” इति उत्कृष्टं पुस्तकं प्राप्नुवन्ति।
चित्रं गणेशविसर्जनस्य अस्ति।
पुरस्कृतः चित्रकारः सलोनी जैन

श्रीमंत भाऊसाहेब रंगारी प्रथमसर्वजनीयं गणेशोत्सवं १८९२ तमे वर्षे कस्मिन् नगरे व्यवस्थापयत्?

“गणपति बाप्पा मोरया” इति एकं लोकप्रियगानम्। “मोरया” इति शब्दस्य कः अर्थः?

गणेशोत्सवात् व्यतिरिक्तम् अन्ये एकस्मिन् सर्वजनीय उत्सवे गणेश: अनेकदिनपर्यंतं पूज्यते। क: स:?

“लालबागचा राजा” मुम्बईनगरस्य प्रसिद्धः गणेशोत्सवः।सः “नवसाचा गणपति” इति नाम्ना पूज्यः।” नवसाचा” इत्यस्य कः अर्थः?

“ सुखकर्ता दुःखहर्ता “ इति लोकप्रियमराठी आरत्याः रचयिता शिवाजीमहाराजस्य कृते प्रेरकः अपि आसीत्। सः कः?

मुद्गलपुराणे अन्यं एकं धार्मिककथनं वर्णयितुं गणेशस्य अनेके अवताराः प्रयुक्ताः। तत् किम्?

खैरताबादस्य गणेशोत्सवस्य मूर्तिः देशस्य उच्चतममूर्तिषु एका अस्ति। परन्तु पूर्वं ते १फूट दीर्घमूर्त्या आरभन्त। एषः उत्सवः कुत्र अस्ति?

“ वक्रतुण्ड महाकाय” इति प्रसिद्धश्लोकस्य रचयिता कः?

जैनजनाः गणेशं पूजयन्ति। तैः सः कस्य देवता मन्यते?

अधिकतमाः दक्षिणभारतीयाः कर्नाटकगायनसभाः गणेशस्य अध्यात्मिकस्तोत्रेण आरभन्ते।तत् गानं किम्?

विष्णुसहस्रनामस्तोत्रं विघ्नहर्तुः आवाहनेन आरभते। केचन एनं गणेशस्य आवाहनं मन्यन्ते। एतत् स्तोत्रं प्रथमं कुत्र प्राप्तम्?

एकस्मिन् प्रसिद्धपर्वस्य विवर्धने पुरीनगर्याः भगवान् जगन्नाथः गणेशस्य रूपं ( हथि बेष) धारयति। सः पर्वः कः?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In