माण्डूक्योपनिषद् लघुतमा उपनिषद् वर्तते अस्यां केवलं १२ मन्त्राः सन्ति इयं शिक्षयति अस्मान् यत् ॐ इति शब्दः सम्पूर्णं ब्रह्माण्डं विद्योतयते । सर्वम् आत्मावत् ब्रह्म एवास्ति एतदेव महावाक्यं वदति यत् अयम् आत्मा ब्रह्म।
आत्मा चतुर्भिः अवस्थाभिः निर्वर्णितुं शक्या याः पवित्रोङिकारशब्दस्य अक्षरैः सम्बद्धाः सन्ति।
ओङ्कारः अ उ म् चतुर्थञ्च ध्वनिरहिताक्षरं विद्यते।
जाग्रदवस्था भवति वैश्वानरः या अ इत्यनेन सम्बद्धा स्वप्नावस्था भवति तेजस् या उ इत्यनेन सुषुप्त्यवस्था भवति प्रज्ञा या म् इत्यनेन तथैव चतुर्थी तुरीयावस्था या गौडपादस्य प्रसिद्धमाण्डूक्यटीकायां वर्णनातीता इति उक्तास्ति।
सप्तमः मन्त्रः कथयति यत्।
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
स्रोतः। स्वामिकृष्णानन्दस्यानुवादः
माण्डूक्योपनिषद् लघुतमा उपनिषद् वर्तते अस्यां केवलं १२ मन्त्राः सन्ति इयं शिक्षयति अस्मान् यत् ॐ इति शब्दः सम्पूर्णं ब्रह्माण्डं विद्योतयते । सर्वम् आत्मावत् ब्रह्म एवास्ति एतदेव महावाक्यं वदति यत् अयम् आत्मा ब्रह्म।
आत्मा चतुर्भिः अवस्थाभिः निर्वर्णितुं शक्या याः पवित्रोङिकारशब्दस्य अक्षरैः सम्बद्धाः सन्ति।
ओङ्कारः अ उ म् चतुर्थञ्च ध्वनिरहिताक्षरं विद्यते।
जाग्रदवस्था भवति वैश्वानरः या अ इत्यनेन सम्बद्धा स्वप्नावस्था भवति तेजस् या उ इत्यनेन सुषुप्त्यवस्था भवति प्रज्ञा या म् इत्यनेन तथैव चतुर्थी तुरीयावस्था या गौडपादस्य प्रसिद्धमाण्डूक्यटीकायां वर्णनातीता इति उक्तास्ति।
सप्तमः मन्त्रः कथयति यत्।
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
स्रोतः। स्वामिकृष्णानन्दस्यानुवादः