416

महाकविकालिदासप्रश्नमालिका

वाल्मीकिः व्यासः कालिदासः च इमे संस्कृतसाहित्यस्य प्रतिनिधयः सन्ति।
एषु कालिदासः महाकविः तर्क्यते।
श्रीअरविन्दवर्यः कथयति यत् कालिदासः रसभावाभिव्यञ्जककविषु शृङ्गाररसस्य च उत्कृष्टः कविः अस्ति इति। शृङ्गाररसः अस्य कृतीनां मुख्यरसः अस्ति। कालिदासेन चत्वारि कव्यानि त्रीणि च नाटकानि लिखिताानि। अन्यकृतीनमपि अयं कर्ता इति बहुभिः मन्यते।
कालिदासजन्मदिनावसरे वयं महोदयस्य कार्यपरिचयं पश्यामः तज्जीवनकथाः च अवलोकयाम अनया लघ्व्या प्रश्नोत्तरमालिकया।

ऋतुसंहारः कालिदासस्य कृतिः अस्ति ऋतुषु। कति ऋतवः विवृताः कालिदासेन।

कुमारसम्भवे काव्ये कः देवः व्याख्यातः कालिदासेन।

प्रेमिणः सन्देशं प्रेमिकां प्रति कः नयति मेघदूतकाव्ये।

कस्य वंशः रघुवंशमहाकाव्ये कालिदासेन प्रोच्यते।

मालविकाग्निमित्रं तं राजवंशं विवृणोति यत् प्रायशः भारतीयेतिहासे प्रथमं सैन्यविद्रोहं जातम्। कः सः राजवंशः।

कालिदासस्य किं नाटकं भारतीयसाहित्यस्य श्रेष्ठतमं विगण्यते।

कालिदासः अपसरसः नाटके विक्रमोर्वशीये स्वाश्रयदातारं धन्यवादं ज्ञापयति इति कथ्यते। का अप्सराः अस्ति अस्मिन् नाटके।

कस्य सभां कालिदासः अलञ्चकार।

कालिदासः मूर्खात् विद्वान् गढकालिकाशक्तिपीठस्य अनुग्रहेण अभूत्। क्व वर्तते इदं शक्तिपीठम्।

कालिदासः प्रायशः मेघदूतं तत्र अलिखत् यत्र श्रीरामः अपि वनवाससमये समागतवानेकदा। किं तत् स्थानं महाराष्ट्रे।

टैगोरवर्यः अवदत् यद् अभिज्ञानशाकुन्तलनाटकस्य द्वितीयः भागः एकं विशिष्टं भारतीयचिन्तनं प्रकटयति यस्मिन् शकुन्तला दुष्यन्तश्च तपः कृतवन्तौ। कः सः विषयः।

कालिदासविषये कथ्यते उपमा कालिदासस्य इति अयं कस्य काव्यगुणस्य राजा इवास्ति।

Special additional lucky draw for Sanskrit language quiz – 3 books (In Sanskrit) as free gift for lucky participants. Please share you details to enter lucky draw.

Privacy Policy and Terms of Service

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In