सिद्धयः दधातीति सिद्धिधात्री। सिद्धिभ्यः जीवने पूर्णता आयाति। अष्ट सिद्धयः सन्ति देवीपुराणानुसारम्। महाशक्तिं पूजयित्वा शिवः सिद्धीः प्राप्तवान्। ततः सा शिवस्य वामभागतः सिद्धिधात्र्याः रूपेण प्रादुरभवत्। शिवस्य सिद्धिधात्र्याः इत्युक्ते शक्तेः च सम्पृक्तं रूपमेव अर्धनारीश्वररूपम्। पुरुषस्य प्रकृत्याश्च अथवा प्रधानस्य सृष्टेश्च संयोगं द्योतयति अर्धनारीश्वरः।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी॥
अनेन श्लोकेन सिद्धिदात्री स्तूयते।
सिद्धैः गन्धर्वैः यक्षैः असुरैः अमरैः सेव्यमाना सिद्धिदायिनी सदा सिद्धिदा भूयादित्यन्वेति।
Picture Credit: Watercolour by Manohar Saini
सिद्धयः दधातीति सिद्धिधात्री। सिद्धिभ्यः जीवने पूर्णता आयाति। अष्ट सिद्धयः सन्ति देवीपुराणानुसारम्। महाशक्तिं पूजयित्वा शिवः सिद्धीः प्राप्तवान्। ततः सा शिवस्य वामभागतः सिद्धिधात्र्याः रूपेण प्रादुरभवत्। शिवस्य सिद्धिधात्र्याः इत्युक्ते शक्तेः च सम्पृक्तं रूपमेव अर्धनारीश्वररूपम्। पुरुषस्य प्रकृत्याश्च अथवा प्रधानस्य सृष्टेश्च संयोगं द्योतयति अर्धनारीश्वरः।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी॥
अनेन श्लोकेन सिद्धिदात्री स्तूयते।
सिद्धैः गन्धर्वैः यक्षैः असुरैः अमरैः सेव्यमाना सिद्धिदायिनी सदा सिद्धिदा भूयादित्यन्वेति।
Picture Credit: Watercolour by Manohar Saini