दो धातोः क्तिच् प्रत्ययं संयोज्य दिति शब्दः सिद्ध्यति। । नञ्पूर्वको दितिः अदितिरति व्युत्पद्यते। न बध्यते इत्यर्थः।
अदितिः ऋग्वेदस्य प्रमुखा देवता अनन्तसृष्टेः प्रतीकञ्चास्ति । वेदेषु सा पापव्याधिनिवृत्त्यर्थं प्रार्थ्यते। पुराणेषु सा मातृदेवीति ज्ञायते। दक्षप्रजापतेः पुत्री काश्यपऋषेः पत्नी च सा त्रयस्त्रिंशत् वैदिकदेवताः जनयति (न तु त्रयस्त्रिंशत्कोटिदेवताः यथा सामान्यतया मन्यते)। द्वादश आदित्याः एकादश रुद्रा अष्ट वसवः अग्निः इन्द्रश्च एताः त्रयस्त्रिंशद्देवताः। वामनरूपस्य विष्णोः माता सैव। तस्याः भगिनी दितिः तेजस्विपुत्रार्थं प्रार्थ्य गर्भमधृत। सासूयायाः अदितेः आज्ञानुसारं तस्याः पुत्रः इन्द्रः छलेन दित्याः गर्भस्य एकोनपञ्चाशत् विभागान् चकार। एते मरुद्गणाः कथ्यन्ते। सन्तप्ता दितिः अदितिं पुत्रशोकयुक्तं पुनर्जन्म शशाप। श्रीकृष्णस्य मातुः देवक्याः रूपेण अदितिः जनिमलेभे। भ्रातुः कंसस्य हस्तेन स्वस्य सप्त सन्ततीनां हननं दृष्ट्वा शोकमन्वभूत्।
दो धातोः क्तिच् प्रत्ययं संयोज्य दिति शब्दः सिद्ध्यति। । नञ्पूर्वको दितिः अदितिरति व्युत्पद्यते। न बध्यते इत्यर्थः।
अदितिः ऋग्वेदस्य प्रमुखा देवता अनन्तसृष्टेः प्रतीकञ्चास्ति । वेदेषु सा पापव्याधिनिवृत्त्यर्थं प्रार्थ्यते। पुराणेषु सा मातृदेवीति ज्ञायते। दक्षप्रजापतेः पुत्री काश्यपऋषेः पत्नी च सा त्रयस्त्रिंशत् वैदिकदेवताः जनयति (न तु त्रयस्त्रिंशत्कोटिदेवताः यथा सामान्यतया मन्यते)। द्वादश आदित्याः एकादश रुद्रा अष्ट वसवः अग्निः इन्द्रश्च एताः त्रयस्त्रिंशद्देवताः। वामनरूपस्य विष्णोः माता सैव। तस्याः भगिनी दितिः तेजस्विपुत्रार्थं प्रार्थ्य गर्भमधृत। सासूयायाः अदितेः आज्ञानुसारं तस्याः पुत्रः इन्द्रः छलेन दित्याः गर्भस्य एकोनपञ्चाशत् विभागान् चकार। एते मरुद्गणाः कथ्यन्ते। सन्तप्ता दितिः अदितिं पुत्रशोकयुक्तं पुनर्जन्म शशाप। श्रीकृष्णस्य मातुः देवक्याः रूपेण अदितिः जनिमलेभे। भ्रातुः कंसस्य हस्तेन स्वस्य सप्त सन्ततीनां हननं दृष्ट्वा शोकमन्वभूत्।