209

पुराणेषु स्त्रियः

प्राचीनभारतीयसंस्कृतिः पुराणेषु प्रतिबिम्ब्यते। तेषां कथाः नीतिशास्त्रं दर्शनशास्त्रमित्येतादृशान् नैकान् विषयान् बोधयन्ति। पुराणेषु स्त्रीणां प्रेरणादायकाः कथाः सन्ति । उचितमेवोक्तम् यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। रक्षाबन्धनस्यावसरे एताः काश्चन कथाः अन्विष्यामः । अस्य प्रश्नोत्तरस्य मुख्यं स्रोतः डॉ. शारदा आर्यस्य Women in the Puranas (पुराणेषु महिलाः) इति पुस्तकम् अस्ति । रक्षाबन्धनस्य हार्दिकी शुभकामना!

पुराणेषु का देवतानां माता इति ज्ञायते।

वैवाहिकजीवने सुखार्थं का तारका आहूयते।

तारामतीहरिश्चन्द्रयोः कः गुणः प्रसिद्धः।

श्रीकृष्णस्य पौत्रः चित्रलेखया अपहृतः। अस्य पौत्रस्य किमभिधानम्।

द्यूतक्रीडया यथा द्रौपदी बाध्यते तथैव नलस्य पत्नी अपि। नलस्य पत्नी का?

पुराणेषु राज्ञां द्वौ वंशौ – सूर्यवंशः चन्द्रवंशश्च। कः अनियतलैङ्गिकः देवः चन्द्रवंशस्य आदिराजः।

इन्द्रममत्वा तस्य पुत्री जयन्ती दैत्यगुरुं पर्यणयत्। कः सः गुरुः।

मथुरायाः राज्ञी राक्षसेन वञ्चिता पुराणेषु वर्णितं खलपुरुषं प्रासविष्ट। सः खलपुरुषः कः।

श्रीकृष्णेन सह पलायनं कृतवती का तस्य राज्ञी अभूत्।

वटपूर्णिमायां भारतीयनार्यः वटवृक्षं प्रति रज्जुं बध्नन्ति। अयं विधिः कस्याः स्मरणार्थं क्रियते।

सुमना पत्युः गुरुरूपेण चख्यौ। सा तं किमुपादिक्षत्।

ज्ञानवतीं मातरं देवहूतिं कपिलः प्राचीनतमं भारतीयदर्शनमुपादिक्षत्। किमेतद्दर्शनम्।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In