29

मानसे तत्वज्ञानम्

जुलैमासस्य ३१ तमे दिनाङ्के तुलसीदासजयन्ती अस्ति। ५२८ वर्षेभ्यः प्राक् तस्य जन्म अभवत्। गान्धीवर्येणैकदोक्तं यत् तुलसीदासस्य रामचरितमानसः भक्तिसाहित्यस्य मूर्धन्यः ग्रन्थः अस्ति। भाषावित् Sir George Griffith तुलसीदासं बुद्धानन्तरं श्रेष्ठतमः व्यक्तिः इति कथयित्वा तस्य प्रशंसनं अकरोत्।
रामचरितमानसः इति शब्दस्य अर्थः अस्ति रामकृत्यानां सुन्दरः सरोवरः। प्रेम्णा मानसः इति कथ्यते अयं भारतोत्तरक्षेत्रे वसतां जनानां कृते पवित्रः ग्रन्थः अस्ति। सत्यतायान्तु अयं भक्तिपूर्णपद्यानां कृते प्रसिद्धमस्ति। अयं भारतीयतत्वज्ञानस्य गूढतायाः समानाभिव्यक्तिः अस्ति। अस्यां जयन्त्यवसरे परिशीलयामो वयं किं तत्वज्ञानिना तुलसिदासेन कथितं ग्रन्थेऽस्मिन्।
सन्दर्भान् प्राप्तुम् अस्माभिः पवनवर्मणः सुरम्यं पुस्तकम् इदं https://ramcharitmanas.info/ जालस्थानं च स्वीकृतम्।
पञ्च भाग्यवन्तः प्रतिभागिनः इदं पुस्तकं प्राप्तुं शक्नुयुः।

किं सामान्यवस्तु तुलसीदासेन प्रयुक्तं भक्तस्य इमान् गुणान् व्याख्यातुम्। निस्स्वार्थता वैराग्यं तितीक्षा च।

कबीरवत् तुलसीदासोऽपि उपदिशति अस्मान् कांश्चन जनान् स्वसमीपे स्थापयितुं येन ते अस्मद्दोषान् प्रदर्शयेयुः। के च ते।

तुलसीदासानुसारेण कस्य प्रभावेण निर्गुणः ईश्वरः सगुणः भवति।

तुलसीदासः वेदान्तस्य समुद्रतरङ्गन्यायम् उपयुनक्ति ईश्वरस्यैकत्वं बोधयितुम्। तुलनार्थं किं प्रयुक्तं तेन।

कः देवः तुलसीदासं रामचरितमानसं रचयितुं प्रचोदितवान्।

तुलसीदासः सत्याः पितुः उदाहरणं कथयति शिवसत्योः प्रसिद्धसंवादे अहङ्कारेण का हानिः भवति इति व्याख्यातुम्। कः अस्ति सः।

तुलसीदासकथनानुसारेण कः ईश्वरं व्याख्यातुं शक्नोति।

केन सह तुलनां कृत्वा तुलसीदासः कथयति यत् मनुष्येन जीवने हानिलाभस्थित्यां विचलितेन न भाव्यम्।

तुलसीदासानुसारेण जन्म मृत्युः सुखं दुःखं लाभः हानिः च इमानि कस्याधीनानि सन्ति।

तुलसीदासस्य कथनानुसारेण अहं मम त्वं तव इत्येतत् कं विषयं वदन्ति।

रामराज्ये विजयस्य लक्ष्यं किमासीत्।

तुलसीदासेन भारतस्य राष्ट्रीयपक्षिणः दुष्टजनैः सह तुलना कृता। कः स पक्षी।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In