तुलसीदासः निगदति।
पर अकाजु लगि तनु परिहरहीं। जिमि हिम उपल कृषी दलि गरहीं॥
बंदउँ खल जस सेष सरोषा। सहस बदन बरनइ पर दोषा॥
ते निन्दकाः स्वजीवनमेव समर्पयन्ति अन्यदुष्टमाचरितुम्। यथा वर्षोपलः स्वयं नश्यति कृषिं प्रणाश्य। अहं तान् शेषनागम् इव प्रणमामि यतः ते सततं सहस्रमुखेभ्यः
अन्यदोषान् उद्वमन्ति ।
कबीरवर्योऽपि कथयति।
निंदक नियेरे राखिये, आंगन कुटी छावायें।
बिन पानी साबुन बिना, निर्मल करे सुहाए।।
निन्दकान् स्वं निकषैव स्थापयेत् यतः ते जलं फेनकं विना च त्वां निर्मलान् कुर्वन्ति।
इत्थमपि श्रूयते यत् स्वकृतिं संस्कृतेन अपितु हिन्द्या अवधिभाषया च लिखितवान् इत्यतः तुलसीदासस्य बह्वी भर्त्सना अपि कृता अतः अयोध्यां त्यक्त्वा तेन काशीं प्रति अगम्यत।
काशीविश्वनाथमन्दिरे एकदा रामचरितमानसः अन्यसंस्कृतग्रन्थानाम् अधः स्थापितः तस्य विरोधं कर्तुं किन्तु प्रातःकाले मन्दिरे उद्घाटिते सति सः सर्वोपरि शिवनामङ्कितः आसीत्।
वृत्तान्तमिदं प्रायः उपमारूपेण स्यात् यत् तुलसीदासस्य अवधिभाषया लिखितः मानसः न निन्दकैः सहजतया स्वीकृतः इति वक्तुम्।
तुलसीदासः निगदति।
पर अकाजु लगि तनु परिहरहीं। जिमि हिम उपल कृषी दलि गरहीं॥
बंदउँ खल जस सेष सरोषा। सहस बदन बरनइ पर दोषा॥
ते निन्दकाः स्वजीवनमेव समर्पयन्ति अन्यदुष्टमाचरितुम्। यथा वर्षोपलः स्वयं नश्यति कृषिं प्रणाश्य। अहं तान् शेषनागम् इव प्रणमामि यतः ते सततं सहस्रमुखेभ्यः
अन्यदोषान् उद्वमन्ति ।
कबीरवर्योऽपि कथयति।
निंदक नियेरे राखिये, आंगन कुटी छावायें।
बिन पानी साबुन बिना, निर्मल करे सुहाए।।
निन्दकान् स्वं निकषैव स्थापयेत् यतः ते जलं फेनकं विना च त्वां निर्मलान् कुर्वन्ति।
इत्थमपि श्रूयते यत् स्वकृतिं संस्कृतेन अपितु हिन्द्या अवधिभाषया च लिखितवान् इत्यतः तुलसीदासस्य बह्वी भर्त्सना अपि कृता अतः अयोध्यां त्यक्त्वा तेन काशीं प्रति अगम्यत।
काशीविश्वनाथमन्दिरे एकदा रामचरितमानसः अन्यसंस्कृतग्रन्थानाम् अधः स्थापितः तस्य विरोधं कर्तुं किन्तु प्रातःकाले मन्दिरे उद्घाटिते सति सः सर्वोपरि शिवनामङ्कितः आसीत्।
वृत्तान्तमिदं प्रायः उपमारूपेण स्यात् यत् तुलसीदासस्य अवधिभाषया लिखितः मानसः न निन्दकैः सहजतया स्वीकृतः इति वक्तुम्।