दसरा अथवा महानवमी विजयनगरसाम्राज्यस्य एक: प्रमुख: तथा वैभवपूर्वकः उत्सव: आसीत्। तस्मिन् उत्सवे युद्धगजानां , अश्वसेनायाः, पदातिसेनायाः तथा स्तब्धचित्राणां भव्यशोभायात्रा अपि समावेशितम् । निकोलो डि कोण्टि, अब्द्-अल्- रजाक्, फर्नो नुनिज् , डोमिन्गो पेज् इत्यादि पर्यटका: तथा व्यापारिण: अस्मभ्यम् उत्सवस्य वर्णनं प्रदत्तवन्त:। पोर्चुगल् देशस्य पेज् विशेषत: उत्सवेन मन्त्रमुग्ध: आसीत् । “अहं किम् अपश्यम् इति वर्णयितुं मम समीपे पदानि न सन्ति। मम शिर: प्राय: एकत: अन्यतमं पार्श्वे भ्रमति स्म, यत् अहं अश्वात् पतेयं वा , नष्टेन्द्रिय: वा , प्राय:, पृष्ठत: अनुसृत्य आसम्।” स: विजयदश्म्या: दिवसे सेनाया: भव्यं पथसञ्चलनं येषु राजोचितचिह्नानि, प्रतीकं च आसीत् , तस्य विषये निर्दिश्य उक्तवान् । भव्यशोभायात्रा साम्राज्यस्य शक्तिप्रदर्शनस्य अपि एकम् निमित्तम् आसीत् ।
कल्याण कुमारेण विकिमीडिया चित्रे जना: मैसूरु दसरा महोत्सवे गजानां शोभायात्रां पश्यन्ति ।
स्रोत: https://www.deccanherald.com/india/karnataka/the-history-of-dasara-2712545
दसरा अथवा महानवमी विजयनगरसाम्राज्यस्य एक: प्रमुख: तथा वैभवपूर्वकः उत्सव: आसीत्। तस्मिन् उत्सवे युद्धगजानां , अश्वसेनायाः, पदातिसेनायाः तथा स्तब्धचित्राणां भव्यशोभायात्रा अपि समावेशितम् । निकोलो डि कोण्टि, अब्द्-अल्- रजाक्, फर्नो नुनिज् , डोमिन्गो पेज् इत्यादि पर्यटका: तथा व्यापारिण: अस्मभ्यम् उत्सवस्य वर्णनं प्रदत्तवन्त:। पोर्चुगल् देशस्य पेज् विशेषत: उत्सवेन मन्त्रमुग्ध: आसीत् । “अहं किम् अपश्यम् इति वर्णयितुं मम समीपे पदानि न सन्ति। मम शिर: प्राय: एकत: अन्यतमं पार्श्वे भ्रमति स्म, यत् अहं अश्वात् पतेयं वा , नष्टेन्द्रिय: वा , प्राय:, पृष्ठत: अनुसृत्य आसम्।” स: विजयदश्म्या: दिवसे सेनाया: भव्यं पथसञ्चलनं येषु राजोचितचिह्नानि, प्रतीकं च आसीत् , तस्य विषये निर्दिश्य उक्तवान् । भव्यशोभायात्रा साम्राज्यस्य शक्तिप्रदर्शनस्य अपि एकम् निमित्तम् आसीत् ।
कल्याण कुमारेण विकिमीडिया चित्रे जना: मैसूरु दसरा महोत्सवे गजानां शोभायात्रां पश्यन्ति ।
स्रोत: https://www.deccanherald.com/india/karnataka/the-history-of-dasara-2712545