30

आयुर्वेदप्रश्नमञ्जरी इत्युक्ते किम् ?

जूनमासस्य एकविंशतितमं दिनं विश्वयोगदिनम् । योगः इत्युक्ते मेलनम् अथवा एकीभवनम् इति। योगः नाम केवलं शरीरस्य अङ्गानां विन्यासः न। योगेन मनः शरीरं तथा आत्मा – एतेषां सर्वेषां मेलनं लक्ष्यते ।
अयं समग्रस्वास्थ्यस्य पन्थाः। आयुर्वेदः समग्रस्वास्थ्य।
अत्र शारीरिकं मानसिकं तथा आध्यात्मिकं स्वास्थ्यं चापि चिन्त्यते। योगः तथा आयुर्वेदः द्वयोरपि अभ्यासः स्वास्थ्याय भवति स्म। अस्यां प्रश्नमञ्जर्यां वयम् आयुर्वेदस्य विषये अधिकं ज्ञास्यामः। आयुर्वेदस्य कोSर्थः ? तस्य प्रणेतारः के ? मनुष्यस्य स्वास्थ्यं कान् त्रिदोषान् आध्रियते? इत्यादि।
पञ्च भाग्यशालिनः विजेतारः विवेकदेवराय-महोदयस्य पुस्तकं “Bhagavad Gita for Millennials” उपहाररूपेण प्राप्नुयुः।

आयुर्वेदे आयु: इत्युक्ते किम् ?

आयुर्वेदः वैदिकवाङ्मयस्य भागः अस्ति। अयं कस्मिन् विभागे अस्ति ?

————- संहिता इति भारतीय उपचारपद्धतिविषयकः ग्रन्थः द्वितीये शताब्दे रचितः। एषा रचना रचनाकारस्य नाम्ना एव प्रसिद्धा । सः रचनाकारः कः ?

सुश्रुतः वैद्यकशास्त्रस्य कस्याःजनकरूपेण ख्यातः?

आयुर्वेदः नैकेषु विश्वविद्यालयेषु पठ्यते स्म। सुश्रुतस्य शल्यचिकित्सापरम्परा काशीनगरेण सम्बद्धा अस्ति। चरकपरम्परा (ख्रिस्तपूर्वषष्ठशताब्दः) केन प्राचीनविश्वविद्यालयेन सम्बद्धा अस्ति ?

सप्तमशताब्दस्य चीनदेशस्य यात्रिकः ऐ-त्सिन्ग् प्राचीनचिकित्सायां तृतीयं प्रधानव्यक्तित्वं सङ्केतयति । सः कः ?

यथार्थवादं परमाणुवादं विश्वस्य द्वैतात्मकस्वभावं च दर्शयति भारतीयदर्शने आयुर्वेदः आधारितः। एतत् दर्शनं किम् ?

आयुर्वेदानुसारेण त्रिदोषाणाम् असमतोलनेन रोगः जायते। ते के ?

1890 वर्षे प्राप्तेन बवर् तालपत्रेण आयुर्वेदस्य इतिहासः स्पष्टः। तत् कस्मिन् प्रान्ते प्राप्तम् ?

गार्सिया दे ओर्ता इति प्रथमः युरोपवासी येन भारतीयौषधीनां समीचीनं सङ्कलनं कृतम्। सः कस्मिन् नगरे अवसत् ?

अत्रिफल (अरबनाम) तथा साङ्ग्-ते (चीनानाम) एते कस्याः ओषधेः नामनी?

आयुर्वेदस्य पञ्चकर्मप्रयोगः मानवशरीरे कीदृशं परिणामं करोति ?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In